B 345-3 Hāya(na)ratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 345/3
Title: Hāya[na]ratna
Dimensions: 22 x 12.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5570
Remarks:
Reel No. B 345-3 Inventory No. 23696
Title Hāyanaratna
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 22.2 x 12.4 cm
Folios 15
Lines per Folio 11–13
Foliation figures on the verso in the upper left-hand margin under the abbreviation bhā.pha and in the lower right-hand margin of the verso
Date of Copying VS 1872
Place of Deposit NAK
Accession No. 5/5570
Manuscript Features
Excerpts
Beginning
śrīgaṇeśaṃ bhaje
vāmana (!) |
lagneśvarāṃśanāthasya lagnāṃśasvāmī(!)nā yadi |
suhṛtvaṃ snehadṛṣṭiś ca caṃdradṛṣṭis tayor yutiḥ
saukhyaṃ śarīre stv ārogyanivṛttiś ca tadā bhavet |
śatrudṛṣṭis tayoś caṃdra(!) krūradṛṣṭiḥ parasparaṃ |
tadā śarīre kaṣṭaṃ syāt cittodvegas tathaiva ca |
dvayor eko stago nīce tadā kaṣṭāt sukhaṃ bhavet | (fol. 1r1–4)
End
pṛthvīpatī mahāvīra śrīmatsādisujātike |
śrīrājamahi(!)lasthena mayā graṃtho vinirmitaḥ ||
yogo māsakṛte samākaradṛto yogas tithis †tribravān†
mittis(!) tarddha(!)sadṛśaṃ bhaṃ sarvayoge yutaḥ |<ref name="ftn1">verse is Unmetrical</ref>
bhūvāṇākṣakuliḥ|15|5| bhavedy aṃkamitr(!) graṃthasya tāṃ vetti yas <ref name="ftn2">verse is Unmetrical</ref>
taṃ manyaṃ gaṇitadvayajñakamalaprodbodhane bhāskaraḥ || (fol. 15r6–10)
Colophon
|| iti śrīmad daivajñavaryamaṃ(!)ḍitadāmodarātmajabalabhadraviracite hāyanaratne māsapraveśādivicārasadṛśā yodyamaḥ || samāptaḥ || saṃ1872 aśvinakṛṣṇa3 gurau (fol. 15r10–12)
Microfilm Details
Reel No. B 345/3
Date of Filming 26-09-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 10-07-2008
Bibliography
<references/>