B 345-3 Hāya(na)ratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 345/3
Title: Hāya[na]ratna
Dimensions: 22 x 12.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5570
Remarks:


Reel No. B 345-3 Inventory No. 23696

Title Hāyanaratna

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 22.2 x 12.4 cm

Folios 15

Lines per Folio 11–13

Foliation figures on the verso in the upper left-hand margin under the abbreviation bhā.pha and in the lower right-hand margin of the verso

Date of Copying VS 1872

Place of Deposit NAK

Accession No. 5/5570

Manuscript Features

Excerpts

Beginning

śrīgaṇeśaṃ bhaje

vāmana (!) |

lagneśvarāṃśanāthasya lagnāṃśasvāmī(!)nā yadi |

suhṛtvaṃ snehadṛṣṭiś ca caṃdradṛṣṭis tayor yutiḥ

saukhyaṃ śarīre stv ārogyanivṛttiś ca tadā bhavet |

śatrudṛṣṭis tayoś caṃdra(!) krūradṛṣṭiḥ parasparaṃ |

tadā śarīre kaṣṭaṃ syāt cittodvegas tathaiva ca |

dvayor eko stago nīce tadā kaṣṭāt sukhaṃ bhavet | (fol. 1r1–4)

End

pṛthvīpatī mahāvīra śrīmatsādisujātike |

śrīrājamahi(!)lasthena mayā graṃtho vinirmitaḥ ||

yogo māsakṛte samākaradṛto yogas tithis †tribravān†

mittis(!) tarddha(!)sadṛśaṃ bhaṃ sarvayoge yutaḥ |<ref name="ftn1">verse is Unmetrical</ref>

bhūvāṇākṣakuliḥ|15|5| bhavedy aṃkamitr(!) graṃthasya tāṃ vetti yas <ref name="ftn2">verse is Unmetrical</ref>

taṃ manyaṃ gaṇitadvayajñakamalaprodbodhane bhāskaraḥ || (fol. 15r6–10)

Colophon

|| iti śrīmad daivajñavaryamaṃ(!)ḍitadāmodarātmajabalabhadraviracite hāyanaratne māsapraveśādivicārasadṛśā yodyamaḥ || samāptaḥ || saṃ1872 aśvinakṛṣṇa3 gurau (fol. 15r10–12)

Microfilm Details

Reel No. B 345/3

Date of Filming 26-09-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 10-07-2008

Bibliography


<references/>